Declension table of ?yathāsthita

Deva

MasculineSingularDualPlural
Nominativeyathāsthitaḥ yathāsthitau yathāsthitāḥ
Vocativeyathāsthita yathāsthitau yathāsthitāḥ
Accusativeyathāsthitam yathāsthitau yathāsthitān
Instrumentalyathāsthitena yathāsthitābhyām yathāsthitaiḥ yathāsthitebhiḥ
Dativeyathāsthitāya yathāsthitābhyām yathāsthitebhyaḥ
Ablativeyathāsthitāt yathāsthitābhyām yathāsthitebhyaḥ
Genitiveyathāsthitasya yathāsthitayoḥ yathāsthitānām
Locativeyathāsthite yathāsthitayoḥ yathāsthiteṣu

Compound yathāsthita -

Adverb -yathāsthitam -yathāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria