Declension table of ?yathāsmṛtimaya

Deva

NeuterSingularDualPlural
Nominativeyathāsmṛtimayam yathāsmṛtimaye yathāsmṛtimayāni
Vocativeyathāsmṛtimaya yathāsmṛtimaye yathāsmṛtimayāni
Accusativeyathāsmṛtimayam yathāsmṛtimaye yathāsmṛtimayāni
Instrumentalyathāsmṛtimayena yathāsmṛtimayābhyām yathāsmṛtimayaiḥ
Dativeyathāsmṛtimayāya yathāsmṛtimayābhyām yathāsmṛtimayebhyaḥ
Ablativeyathāsmṛtimayāt yathāsmṛtimayābhyām yathāsmṛtimayebhyaḥ
Genitiveyathāsmṛtimayasya yathāsmṛtimayayoḥ yathāsmṛtimayānām
Locativeyathāsmṛtimaye yathāsmṛtimayayoḥ yathāsmṛtimayeṣu

Compound yathāsmṛtimaya -

Adverb -yathāsmṛtimayam -yathāsmṛtimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria