Declension table of ?yathāsmṛtimaya

Deva

MasculineSingularDualPlural
Nominativeyathāsmṛtimayaḥ yathāsmṛtimayau yathāsmṛtimayāḥ
Vocativeyathāsmṛtimaya yathāsmṛtimayau yathāsmṛtimayāḥ
Accusativeyathāsmṛtimayam yathāsmṛtimayau yathāsmṛtimayān
Instrumentalyathāsmṛtimayena yathāsmṛtimayābhyām yathāsmṛtimayaiḥ yathāsmṛtimayebhiḥ
Dativeyathāsmṛtimayāya yathāsmṛtimayābhyām yathāsmṛtimayebhyaḥ
Ablativeyathāsmṛtimayāt yathāsmṛtimayābhyām yathāsmṛtimayebhyaḥ
Genitiveyathāsmṛtimayasya yathāsmṛtimayayoḥ yathāsmṛtimayānām
Locativeyathāsmṛtimaye yathāsmṛtimayayoḥ yathāsmṛtimayeṣu

Compound yathāsmṛtimaya -

Adverb -yathāsmṛtimayam -yathāsmṛtimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria