Declension table of ?yathāsambhavin

Deva

NeuterSingularDualPlural
Nominativeyathāsambhavi yathāsambhavinī yathāsambhavīni
Vocativeyathāsambhavin yathāsambhavi yathāsambhavinī yathāsambhavīni
Accusativeyathāsambhavi yathāsambhavinī yathāsambhavīni
Instrumentalyathāsambhavinā yathāsambhavibhyām yathāsambhavibhiḥ
Dativeyathāsambhavine yathāsambhavibhyām yathāsambhavibhyaḥ
Ablativeyathāsambhavinaḥ yathāsambhavibhyām yathāsambhavibhyaḥ
Genitiveyathāsambhavinaḥ yathāsambhavinoḥ yathāsambhavinām
Locativeyathāsambhavini yathāsambhavinoḥ yathāsambhaviṣu

Compound yathāsambhavi -

Adverb -yathāsambhavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria