Declension table of ?yathāsambhāvitā

Deva

FeminineSingularDualPlural
Nominativeyathāsambhāvitā yathāsambhāvite yathāsambhāvitāḥ
Vocativeyathāsambhāvite yathāsambhāvite yathāsambhāvitāḥ
Accusativeyathāsambhāvitām yathāsambhāvite yathāsambhāvitāḥ
Instrumentalyathāsambhāvitayā yathāsambhāvitābhyām yathāsambhāvitābhiḥ
Dativeyathāsambhāvitāyai yathāsambhāvitābhyām yathāsambhāvitābhyaḥ
Ablativeyathāsambhāvitāyāḥ yathāsambhāvitābhyām yathāsambhāvitābhyaḥ
Genitiveyathāsambhāvitāyāḥ yathāsambhāvitayoḥ yathāsambhāvitānām
Locativeyathāsambhāvitāyām yathāsambhāvitayoḥ yathāsambhāvitāsu

Adverb -yathāsambhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria