Declension table of ?yathāsambhāvita

Deva

NeuterSingularDualPlural
Nominativeyathāsambhāvitam yathāsambhāvite yathāsambhāvitāni
Vocativeyathāsambhāvita yathāsambhāvite yathāsambhāvitāni
Accusativeyathāsambhāvitam yathāsambhāvite yathāsambhāvitāni
Instrumentalyathāsambhāvitena yathāsambhāvitābhyām yathāsambhāvitaiḥ
Dativeyathāsambhāvitāya yathāsambhāvitābhyām yathāsambhāvitebhyaḥ
Ablativeyathāsambhāvitāt yathāsambhāvitābhyām yathāsambhāvitebhyaḥ
Genitiveyathāsambhāvitasya yathāsambhāvitayoḥ yathāsambhāvitānām
Locativeyathāsambhāvite yathāsambhāvitayoḥ yathāsambhāviteṣu

Compound yathāsambhāvita -

Adverb -yathāsambhāvitam -yathāsambhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria