Declension table of ?yathāsaṅkhya

Deva

NeuterSingularDualPlural
Nominativeyathāsaṅkhyam yathāsaṅkhye yathāsaṅkhyāni
Vocativeyathāsaṅkhya yathāsaṅkhye yathāsaṅkhyāni
Accusativeyathāsaṅkhyam yathāsaṅkhye yathāsaṅkhyāni
Instrumentalyathāsaṅkhyena yathāsaṅkhyābhyām yathāsaṅkhyaiḥ
Dativeyathāsaṅkhyāya yathāsaṅkhyābhyām yathāsaṅkhyebhyaḥ
Ablativeyathāsaṅkhyāt yathāsaṅkhyābhyām yathāsaṅkhyebhyaḥ
Genitiveyathāsaṅkhyasya yathāsaṅkhyayoḥ yathāsaṅkhyānām
Locativeyathāsaṅkhye yathāsaṅkhyayoḥ yathāsaṅkhyeṣu

Compound yathāsaṅkhya -

Adverb -yathāsaṅkhyam -yathāsaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria