Declension table of ?yathāsaṅkalpita

Deva

NeuterSingularDualPlural
Nominativeyathāsaṅkalpitam yathāsaṅkalpite yathāsaṅkalpitāni
Vocativeyathāsaṅkalpita yathāsaṅkalpite yathāsaṅkalpitāni
Accusativeyathāsaṅkalpitam yathāsaṅkalpite yathāsaṅkalpitāni
Instrumentalyathāsaṅkalpitena yathāsaṅkalpitābhyām yathāsaṅkalpitaiḥ
Dativeyathāsaṅkalpitāya yathāsaṅkalpitābhyām yathāsaṅkalpitebhyaḥ
Ablativeyathāsaṅkalpitāt yathāsaṅkalpitābhyām yathāsaṅkalpitebhyaḥ
Genitiveyathāsaṅkalpitasya yathāsaṅkalpitayoḥ yathāsaṅkalpitānām
Locativeyathāsaṅkalpite yathāsaṅkalpitayoḥ yathāsaṅkalpiteṣu

Compound yathāsaṅkalpita -

Adverb -yathāsaṅkalpitam -yathāsaṅkalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria