Declension table of ?yathāsandiṣṭā

Deva

FeminineSingularDualPlural
Nominativeyathāsandiṣṭā yathāsandiṣṭe yathāsandiṣṭāḥ
Vocativeyathāsandiṣṭe yathāsandiṣṭe yathāsandiṣṭāḥ
Accusativeyathāsandiṣṭām yathāsandiṣṭe yathāsandiṣṭāḥ
Instrumentalyathāsandiṣṭayā yathāsandiṣṭābhyām yathāsandiṣṭābhiḥ
Dativeyathāsandiṣṭāyai yathāsandiṣṭābhyām yathāsandiṣṭābhyaḥ
Ablativeyathāsandiṣṭāyāḥ yathāsandiṣṭābhyām yathāsandiṣṭābhyaḥ
Genitiveyathāsandiṣṭāyāḥ yathāsandiṣṭayoḥ yathāsandiṣṭānām
Locativeyathāsandiṣṭāyām yathāsandiṣṭayoḥ yathāsandiṣṭāsu

Adverb -yathāsandiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria