Declension table of ?yathārūpa

Deva

NeuterSingularDualPlural
Nominativeyathārūpam yathārūpe yathārūpāṇi
Vocativeyathārūpa yathārūpe yathārūpāṇi
Accusativeyathārūpam yathārūpe yathārūpāṇi
Instrumentalyathārūpeṇa yathārūpābhyām yathārūpaiḥ
Dativeyathārūpāya yathārūpābhyām yathārūpebhyaḥ
Ablativeyathārūpāt yathārūpābhyām yathārūpebhyaḥ
Genitiveyathārūpasya yathārūpayoḥ yathārūpāṇām
Locativeyathārūpe yathārūpayoḥ yathārūpeṣu

Compound yathārūpa -

Adverb -yathārūpam -yathārūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria