Declension table of ?yathārthanāmanā

Deva

FeminineSingularDualPlural
Nominativeyathārthanāmanā yathārthanāmane yathārthanāmanāḥ
Vocativeyathārthanāmane yathārthanāmane yathārthanāmanāḥ
Accusativeyathārthanāmanām yathārthanāmane yathārthanāmanāḥ
Instrumentalyathārthanāmanayā yathārthanāmanābhyām yathārthanāmanābhiḥ
Dativeyathārthanāmanāyai yathārthanāmanābhyām yathārthanāmanābhyaḥ
Ablativeyathārthanāmanāyāḥ yathārthanāmanābhyām yathārthanāmanābhyaḥ
Genitiveyathārthanāmanāyāḥ yathārthanāmanayoḥ yathārthanāmanānām
Locativeyathārthanāmanāyām yathārthanāmanayoḥ yathārthanāmanāsu

Adverb -yathārthanāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria