Declension table of ?yathārthanāman

Deva

MasculineSingularDualPlural
Nominativeyathārthanāmā yathārthanāmānau yathārthanāmānaḥ
Vocativeyathārthanāman yathārthanāmānau yathārthanāmānaḥ
Accusativeyathārthanāmānam yathārthanāmānau yathārthanāmnaḥ
Instrumentalyathārthanāmnā yathārthanāmabhyām yathārthanāmabhiḥ
Dativeyathārthanāmne yathārthanāmabhyām yathārthanāmabhyaḥ
Ablativeyathārthanāmnaḥ yathārthanāmabhyām yathārthanāmabhyaḥ
Genitiveyathārthanāmnaḥ yathārthanāmnoḥ yathārthanāmnām
Locativeyathārthanāmni yathārthanāmani yathārthanāmnoḥ yathārthanāmasu

Compound yathārthanāma -

Adverb -yathārthanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria