Declension table of ?yathārthanāmaka

Deva

MasculineSingularDualPlural
Nominativeyathārthanāmakaḥ yathārthanāmakau yathārthanāmakāḥ
Vocativeyathārthanāmaka yathārthanāmakau yathārthanāmakāḥ
Accusativeyathārthanāmakam yathārthanāmakau yathārthanāmakān
Instrumentalyathārthanāmakena yathārthanāmakābhyām yathārthanāmakaiḥ yathārthanāmakebhiḥ
Dativeyathārthanāmakāya yathārthanāmakābhyām yathārthanāmakebhyaḥ
Ablativeyathārthanāmakāt yathārthanāmakābhyām yathārthanāmakebhyaḥ
Genitiveyathārthanāmakasya yathārthanāmakayoḥ yathārthanāmakānām
Locativeyathārthanāmake yathārthanāmakayoḥ yathārthanāmakeṣu

Compound yathārthanāmaka -

Adverb -yathārthanāmakam -yathārthanāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria