सुबन्तावली ?यथार्थक

Roma

नपुंसकम्एकद्विबहु
प्रथमायथार्थकम् यथार्थके यथार्थकानि
सम्बोधनम्यथार्थक यथार्थके यथार्थकानि
द्वितीयायथार्थकम् यथार्थके यथार्थकानि
तृतीयायथार्थकेन यथार्थकाभ्याम् यथार्थकैः
चतुर्थीयथार्थकाय यथार्थकाभ्याम् यथार्थकेभ्यः
पञ्चमीयथार्थकात् यथार्थकाभ्याम् यथार्थकेभ्यः
षष्ठीयथार्थकस्य यथार्थकयोः यथार्थकानाम्
सप्तमीयथार्थके यथार्थकयोः यथार्थकेषु

समास यथार्थक

अव्यय ॰यथार्थकम् ॰यथार्थकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria