Declension table of ?yathārthakṛtanāmanā

Deva

FeminineSingularDualPlural
Nominativeyathārthakṛtanāmanā yathārthakṛtanāmane yathārthakṛtanāmanāḥ
Vocativeyathārthakṛtanāmane yathārthakṛtanāmane yathārthakṛtanāmanāḥ
Accusativeyathārthakṛtanāmanām yathārthakṛtanāmane yathārthakṛtanāmanāḥ
Instrumentalyathārthakṛtanāmanayā yathārthakṛtanāmanābhyām yathārthakṛtanāmanābhiḥ
Dativeyathārthakṛtanāmanāyai yathārthakṛtanāmanābhyām yathārthakṛtanāmanābhyaḥ
Ablativeyathārthakṛtanāmanāyāḥ yathārthakṛtanāmanābhyām yathārthakṛtanāmanābhyaḥ
Genitiveyathārthakṛtanāmanāyāḥ yathārthakṛtanāmanayoḥ yathārthakṛtanāmanānām
Locativeyathārthakṛtanāmanāyām yathārthakṛtanāmanayoḥ yathārthakṛtanāmanāsu

Adverb -yathārthakṛtanāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria