Declension table of ?yathārthakṛtanāman

Deva

NeuterSingularDualPlural
Nominativeyathārthakṛtanāma yathārthakṛtanāmnī yathārthakṛtanāmāni
Vocativeyathārthakṛtanāman yathārthakṛtanāma yathārthakṛtanāmnī yathārthakṛtanāmāni
Accusativeyathārthakṛtanāma yathārthakṛtanāmnī yathārthakṛtanāmāni
Instrumentalyathārthakṛtanāmnā yathārthakṛtanāmabhyām yathārthakṛtanāmabhiḥ
Dativeyathārthakṛtanāmne yathārthakṛtanāmabhyām yathārthakṛtanāmabhyaḥ
Ablativeyathārthakṛtanāmnaḥ yathārthakṛtanāmabhyām yathārthakṛtanāmabhyaḥ
Genitiveyathārthakṛtanāmnaḥ yathārthakṛtanāmnoḥ yathārthakṛtanāmnām
Locativeyathārthakṛtanāmni yathārthakṛtanāmani yathārthakṛtanāmnoḥ yathārthakṛtanāmasu

Compound yathārthakṛtanāma -

Adverb -yathārthakṛtanāma -yathārthakṛtanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria