Declension table of ?yathārthakṛtanāman

Deva

MasculineSingularDualPlural
Nominativeyathārthakṛtanāmā yathārthakṛtanāmānau yathārthakṛtanāmānaḥ
Vocativeyathārthakṛtanāman yathārthakṛtanāmānau yathārthakṛtanāmānaḥ
Accusativeyathārthakṛtanāmānam yathārthakṛtanāmānau yathārthakṛtanāmnaḥ
Instrumentalyathārthakṛtanāmnā yathārthakṛtanāmabhyām yathārthakṛtanāmabhiḥ
Dativeyathārthakṛtanāmne yathārthakṛtanāmabhyām yathārthakṛtanāmabhyaḥ
Ablativeyathārthakṛtanāmnaḥ yathārthakṛtanāmabhyām yathārthakṛtanāmabhyaḥ
Genitiveyathārthakṛtanāmnaḥ yathārthakṛtanāmnoḥ yathārthakṛtanāmnām
Locativeyathārthakṛtanāmni yathārthakṛtanāmani yathārthakṛtanāmnoḥ yathārthakṛtanāmasu

Compound yathārthakṛtanāma -

Adverb -yathārthakṛtanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria