Declension table of yathārthajñānakaraṇa

Deva

NeuterSingularDualPlural
Nominativeyathārthajñānakaraṇam yathārthajñānakaraṇe yathārthajñānakaraṇāni
Vocativeyathārthajñānakaraṇa yathārthajñānakaraṇe yathārthajñānakaraṇāni
Accusativeyathārthajñānakaraṇam yathārthajñānakaraṇe yathārthajñānakaraṇāni
Instrumentalyathārthajñānakaraṇena yathārthajñānakaraṇābhyām yathārthajñānakaraṇaiḥ
Dativeyathārthajñānakaraṇāya yathārthajñānakaraṇābhyām yathārthajñānakaraṇebhyaḥ
Ablativeyathārthajñānakaraṇāt yathārthajñānakaraṇābhyām yathārthajñānakaraṇebhyaḥ
Genitiveyathārthajñānakaraṇasya yathārthajñānakaraṇayoḥ yathārthajñānakaraṇānām
Locativeyathārthajñānakaraṇe yathārthajñānakaraṇayoḥ yathārthajñānakaraṇeṣu

Compound yathārthajñānakaraṇa -

Adverb -yathārthajñānakaraṇam -yathārthajñānakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria