Declension table of yathārthajñāna

Deva

NeuterSingularDualPlural
Nominativeyathārthajñānam yathārthajñāne yathārthajñānāni
Vocativeyathārthajñāna yathārthajñāne yathārthajñānāni
Accusativeyathārthajñānam yathārthajñāne yathārthajñānāni
Instrumentalyathārthajñānena yathārthajñānābhyām yathārthajñānaiḥ
Dativeyathārthajñānāya yathārthajñānābhyām yathārthajñānebhyaḥ
Ablativeyathārthajñānāt yathārthajñānābhyām yathārthajñānebhyaḥ
Genitiveyathārthajñānasya yathārthajñānayoḥ yathārthajñānānām
Locativeyathārthajñāne yathārthajñānayoḥ yathārthajñāneṣu

Compound yathārthajñāna -

Adverb -yathārthajñānam -yathārthajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria