Declension table of ?yathārthākṣarā

Deva

FeminineSingularDualPlural
Nominativeyathārthākṣarā yathārthākṣare yathārthākṣarāḥ
Vocativeyathārthākṣare yathārthākṣare yathārthākṣarāḥ
Accusativeyathārthākṣarām yathārthākṣare yathārthākṣarāḥ
Instrumentalyathārthākṣarayā yathārthākṣarābhyām yathārthākṣarābhiḥ
Dativeyathārthākṣarāyai yathārthākṣarābhyām yathārthākṣarābhyaḥ
Ablativeyathārthākṣarāyāḥ yathārthākṣarābhyām yathārthākṣarābhyaḥ
Genitiveyathārthākṣarāyāḥ yathārthākṣarayoḥ yathārthākṣarāṇām
Locativeyathārthākṣarāyām yathārthākṣarayoḥ yathārthākṣarāsu

Adverb -yathārthākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria