Declension table of ?yathārthākṣara

Deva

MasculineSingularDualPlural
Nominativeyathārthākṣaraḥ yathārthākṣarau yathārthākṣarāḥ
Vocativeyathārthākṣara yathārthākṣarau yathārthākṣarāḥ
Accusativeyathārthākṣaram yathārthākṣarau yathārthākṣarān
Instrumentalyathārthākṣareṇa yathārthākṣarābhyām yathārthākṣaraiḥ yathārthākṣarebhiḥ
Dativeyathārthākṣarāya yathārthākṣarābhyām yathārthākṣarebhyaḥ
Ablativeyathārthākṣarāt yathārthākṣarābhyām yathārthākṣarebhyaḥ
Genitiveyathārthākṣarasya yathārthākṣarayoḥ yathārthākṣarāṇām
Locativeyathārthākṣare yathārthākṣarayoḥ yathārthākṣareṣu

Compound yathārthākṣara -

Adverb -yathārthākṣaram -yathārthākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria