Declension table of ?yathārpita

Deva

NeuterSingularDualPlural
Nominativeyathārpitam yathārpite yathārpitāni
Vocativeyathārpita yathārpite yathārpitāni
Accusativeyathārpitam yathārpite yathārpitāni
Instrumentalyathārpitena yathārpitābhyām yathārpitaiḥ
Dativeyathārpitāya yathārpitābhyām yathārpitebhyaḥ
Ablativeyathārpitāt yathārpitābhyām yathārpitebhyaḥ
Genitiveyathārpitasya yathārpitayoḥ yathārpitānām
Locativeyathārpite yathārpitayoḥ yathārpiteṣu

Compound yathārpita -

Adverb -yathārpitam -yathārpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria