Declension table of ?yathārhakṛtapūjā

Deva

FeminineSingularDualPlural
Nominativeyathārhakṛtapūjā yathārhakṛtapūje yathārhakṛtapūjāḥ
Vocativeyathārhakṛtapūje yathārhakṛtapūje yathārhakṛtapūjāḥ
Accusativeyathārhakṛtapūjām yathārhakṛtapūje yathārhakṛtapūjāḥ
Instrumentalyathārhakṛtapūjayā yathārhakṛtapūjābhyām yathārhakṛtapūjābhiḥ
Dativeyathārhakṛtapūjāyai yathārhakṛtapūjābhyām yathārhakṛtapūjābhyaḥ
Ablativeyathārhakṛtapūjāyāḥ yathārhakṛtapūjābhyām yathārhakṛtapūjābhyaḥ
Genitiveyathārhakṛtapūjāyāḥ yathārhakṛtapūjayoḥ yathārhakṛtapūjānām
Locativeyathārhakṛtapūjāyām yathārhakṛtapūjayoḥ yathārhakṛtapūjāsu

Adverb -yathārhakṛtapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria