सुबन्तावली ?यथार्हकृतपूज

Roma

पुमान्एकद्विबहु
प्रथमायथार्हकृतपूजः यथार्हकृतपूजौ यथार्हकृतपूजाः
सम्बोधनम्यथार्हकृतपूज यथार्हकृतपूजौ यथार्हकृतपूजाः
द्वितीयायथार्हकृतपूजम् यथार्हकृतपूजौ यथार्हकृतपूजान्
तृतीयायथार्हकृतपूजेन यथार्हकृतपूजाभ्याम् यथार्हकृतपूजैः यथार्हकृतपूजेभिः
चतुर्थीयथार्हकृतपूजाय यथार्हकृतपूजाभ्याम् यथार्हकृतपूजेभ्यः
पञ्चमीयथार्हकृतपूजात् यथार्हकृतपूजाभ्याम् यथार्हकृतपूजेभ्यः
षष्ठीयथार्हकृतपूजस्य यथार्हकृतपूजयोः यथार्हकृतपूजानाम्
सप्तमीयथार्हकृतपूजे यथार्हकृतपूजयोः यथार्हकृतपूजेषु

समास यथार्हकृतपूज

अव्यय ॰यथार्हकृतपूजम् ॰यथार्हकृतपूजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria