Declension table of ?yathāpūrvaka

Deva

NeuterSingularDualPlural
Nominativeyathāpūrvakam yathāpūrvake yathāpūrvakāṇi
Vocativeyathāpūrvaka yathāpūrvake yathāpūrvakāṇi
Accusativeyathāpūrvakam yathāpūrvake yathāpūrvakāṇi
Instrumentalyathāpūrvakeṇa yathāpūrvakābhyām yathāpūrvakaiḥ
Dativeyathāpūrvakāya yathāpūrvakābhyām yathāpūrvakebhyaḥ
Ablativeyathāpūrvakāt yathāpūrvakābhyām yathāpūrvakebhyaḥ
Genitiveyathāpūrvakasya yathāpūrvakayoḥ yathāpūrvakāṇām
Locativeyathāpūrvake yathāpūrvakayoḥ yathāpūrvakeṣu

Compound yathāpūrvaka -

Adverb -yathāpūrvakam -yathāpūrvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria