Declension table of ?yathāprāpta

Deva

MasculineSingularDualPlural
Nominativeyathāprāptaḥ yathāprāptau yathāprāptāḥ
Vocativeyathāprāpta yathāprāptau yathāprāptāḥ
Accusativeyathāprāptam yathāprāptau yathāprāptān
Instrumentalyathāprāptena yathāprāptābhyām yathāprāptaiḥ yathāprāptebhiḥ
Dativeyathāprāptāya yathāprāptābhyām yathāprāptebhyaḥ
Ablativeyathāprāptāt yathāprāptābhyām yathāprāptebhyaḥ
Genitiveyathāprāptasya yathāprāptayoḥ yathāprāptānām
Locativeyathāprāpte yathāprāptayoḥ yathāprāpteṣu

Compound yathāprāpta -

Adverb -yathāprāptam -yathāprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria