सुबन्तावली यथापराधदण्ड

Roma

नपुंसकम्एकद्विबहु
प्रथमायथापराधदण्डम् यथापराधदण्डे यथापराधदण्डानि
सम्बोधनम्यथापराधदण्ड यथापराधदण्डे यथापराधदण्डानि
द्वितीयायथापराधदण्डम् यथापराधदण्डे यथापराधदण्डानि
तृतीयायथापराधदण्डेन यथापराधदण्डाभ्याम् यथापराधदण्डैः
चतुर्थीयथापराधदण्डाय यथापराधदण्डाभ्याम् यथापराधदण्डेभ्यः
पञ्चमीयथापराधदण्डात् यथापराधदण्डाभ्याम् यथापराधदण्डेभ्यः
षष्ठीयथापराधदण्डस्य यथापराधदण्डयोः यथापराधदण्डानाम्
सप्तमीयथापराधदण्डे यथापराधदण्डयोः यथापराधदण्डेषु

समास यथापराधदण्ड

अव्यय ॰यथापराधदण्डम् ॰यथापराधदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria