Declension table of ?yathāpāṭha

Deva

NeuterSingularDualPlural
Nominativeyathāpāṭham yathāpāṭhe yathāpāṭhāni
Vocativeyathāpāṭha yathāpāṭhe yathāpāṭhāni
Accusativeyathāpāṭham yathāpāṭhe yathāpāṭhāni
Instrumentalyathāpāṭhena yathāpāṭhābhyām yathāpāṭhaiḥ
Dativeyathāpāṭhāya yathāpāṭhābhyām yathāpāṭhebhyaḥ
Ablativeyathāpāṭhāt yathāpāṭhābhyām yathāpāṭhebhyaḥ
Genitiveyathāpāṭhasya yathāpāṭhayoḥ yathāpāṭhānām
Locativeyathāpāṭhe yathāpāṭhayoḥ yathāpāṭheṣu

Compound yathāpāṭha -

Adverb -yathāpāṭham -yathāpāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria