सुबन्तावली यथान्युप्तRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथान्युप्तः | यथान्युप्तौ | यथान्युप्ताः |
सम्बोधनम् | यथान्युप्त | यथान्युप्तौ | यथान्युप्ताः |
द्वितीया | यथान्युप्तम् | यथान्युप्तौ | यथान्युप्तान् |
तृतीया | यथान्युप्तेन | यथान्युप्ताभ्याम् | यथान्युप्तैः |
चतुर्थी | यथान्युप्ताय | यथान्युप्ताभ्याम् | यथान्युप्तेभ्यः |
पञ्चमी | यथान्युप्तात् | यथान्युप्ताभ्याम् | यथान्युप्तेभ्यः |
षष्ठी | यथान्युप्तस्य | यथान्युप्तयोः | यथान्युप्तानाम् |
सप्तमी | यथान्युप्ते | यथान्युप्तयोः | यथान्युप्तेषु |