Declension table of ?yathānivāsin

Deva

NeuterSingularDualPlural
Nominativeyathānivāsi yathānivāsinī yathānivāsīni
Vocativeyathānivāsin yathānivāsi yathānivāsinī yathānivāsīni
Accusativeyathānivāsi yathānivāsinī yathānivāsīni
Instrumentalyathānivāsinā yathānivāsibhyām yathānivāsibhiḥ
Dativeyathānivāsine yathānivāsibhyām yathānivāsibhyaḥ
Ablativeyathānivāsinaḥ yathānivāsibhyām yathānivāsibhyaḥ
Genitiveyathānivāsinaḥ yathānivāsinoḥ yathānivāsinām
Locativeyathānivāsini yathānivāsinoḥ yathānivāsiṣu

Compound yathānivāsi -

Adverb -yathānivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria