Declension table of yathānirdiṣṭa

Deva

NeuterSingularDualPlural
Nominativeyathānirdiṣṭam yathānirdiṣṭe yathānirdiṣṭāni
Vocativeyathānirdiṣṭa yathānirdiṣṭe yathānirdiṣṭāni
Accusativeyathānirdiṣṭam yathānirdiṣṭe yathānirdiṣṭāni
Instrumentalyathānirdiṣṭena yathānirdiṣṭābhyām yathānirdiṣṭaiḥ
Dativeyathānirdiṣṭāya yathānirdiṣṭābhyām yathānirdiṣṭebhyaḥ
Ablativeyathānirdiṣṭāt yathānirdiṣṭābhyām yathānirdiṣṭebhyaḥ
Genitiveyathānirdiṣṭasya yathānirdiṣṭayoḥ yathānirdiṣṭānām
Locativeyathānirdiṣṭe yathānirdiṣṭayoḥ yathānirdiṣṭeṣu

Compound yathānirdiṣṭa -

Adverb -yathānirdiṣṭam -yathānirdiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria