Declension table of yathāmūlya

Deva

MasculineSingularDualPlural
Nominativeyathāmūlyaḥ yathāmūlyau yathāmūlyāḥ
Vocativeyathāmūlya yathāmūlyau yathāmūlyāḥ
Accusativeyathāmūlyam yathāmūlyau yathāmūlyān
Instrumentalyathāmūlyena yathāmūlyābhyām yathāmūlyaiḥ
Dativeyathāmūlyāya yathāmūlyābhyām yathāmūlyebhyaḥ
Ablativeyathāmūlyāt yathāmūlyābhyām yathāmūlyebhyaḥ
Genitiveyathāmūlyasya yathāmūlyayoḥ yathāmūlyānām
Locativeyathāmūlye yathāmūlyayoḥ yathāmūlyeṣu

Compound yathāmūlya -

Adverb -yathāmūlyam -yathāmūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria