Declension table of ?yathākriyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyathākriyamāṇā yathākriyamāṇe yathākriyamāṇāḥ
Vocativeyathākriyamāṇe yathākriyamāṇe yathākriyamāṇāḥ
Accusativeyathākriyamāṇām yathākriyamāṇe yathākriyamāṇāḥ
Instrumentalyathākriyamāṇayā yathākriyamāṇābhyām yathākriyamāṇābhiḥ
Dativeyathākriyamāṇāyai yathākriyamāṇābhyām yathākriyamāṇābhyaḥ
Ablativeyathākriyamāṇāyāḥ yathākriyamāṇābhyām yathākriyamāṇābhyaḥ
Genitiveyathākriyamāṇāyāḥ yathākriyamāṇayoḥ yathākriyamāṇānām
Locativeyathākriyamāṇāyām yathākriyamāṇayoḥ yathākriyamāṇāsu

Adverb -yathākriyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria