Declension table of yathākratuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathākratu | yathākratunī | yathākratūni |
Vocative | yathākratu | yathākratunī | yathākratūni |
Accusative | yathākratu | yathākratunī | yathākratūni |
Instrumental | yathākratunā | yathākratubhyām | yathākratubhiḥ |
Dative | yathākratune | yathākratubhyām | yathākratubhyaḥ |
Ablative | yathākratunaḥ | yathākratubhyām | yathākratubhyaḥ |
Genitive | yathākratunaḥ | yathākratunoḥ | yathākratūnām |
Locative | yathākratuni | yathākratunoḥ | yathākratuṣu |