Declension table of ?yathākhyata

Deva

NeuterSingularDualPlural
Nominativeyathākhyatam yathākhyate yathākhyatāni
Vocativeyathākhyata yathākhyate yathākhyatāni
Accusativeyathākhyatam yathākhyate yathākhyatāni
Instrumentalyathākhyatena yathākhyatābhyām yathākhyataiḥ
Dativeyathākhyatāya yathākhyatābhyām yathākhyatebhyaḥ
Ablativeyathākhyatāt yathākhyatābhyām yathākhyatebhyaḥ
Genitiveyathākhyatasya yathākhyatayoḥ yathākhyatānām
Locativeyathākhyate yathākhyatayoḥ yathākhyateṣu

Compound yathākhyata -

Adverb -yathākhyatam -yathākhyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria