सुबन्तावली यथाकथिताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाकथिता | यथाकथिते | यथाकथिताः |
सम्बोधनम् | यथाकथिते | यथाकथिते | यथाकथिताः |
द्वितीया | यथाकथिताम् | यथाकथिते | यथाकथिताः |
तृतीया | यथाकथितया | यथाकथिताभ्याम् | यथाकथिताभिः |
चतुर्थी | यथाकथितायै | यथाकथिताभ्याम् | यथाकथिताभ्यः |
पञ्चमी | यथाकथितायाः | यथाकथिताभ्याम् | यथाकथिताभ्यः |
षष्ठी | यथाकथितायाः | यथाकथितयोः | यथाकथितानाम् |
सप्तमी | यथाकथितायाम् | यथाकथितयोः | यथाकथितासु |