सुबन्तावली यथाकथितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाकथितः | यथाकथितौ | यथाकथिताः |
सम्बोधनम् | यथाकथित | यथाकथितौ | यथाकथिताः |
द्वितीया | यथाकथितम् | यथाकथितौ | यथाकथितान् |
तृतीया | यथाकथितेन | यथाकथिताभ्याम् | यथाकथितैः |
चतुर्थी | यथाकथिताय | यथाकथिताभ्याम् | यथाकथितेभ्यः |
पञ्चमी | यथाकथितात् | यथाकथिताभ्याम् | यथाकथितेभ्यः |
षष्ठी | यथाकथितस्य | यथाकथितयोः | यथाकथितानाम् |
सप्तमी | यथाकथिते | यथाकथितयोः | यथाकथितेषु |