Declension table of ?yathākāriṇī

Deva

FeminineSingularDualPlural
Nominativeyathākāriṇī yathākāriṇyau yathākāriṇyaḥ
Vocativeyathākāriṇi yathākāriṇyau yathākāriṇyaḥ
Accusativeyathākāriṇīm yathākāriṇyau yathākāriṇīḥ
Instrumentalyathākāriṇyā yathākāriṇībhyām yathākāriṇībhiḥ
Dativeyathākāriṇyai yathākāriṇībhyām yathākāriṇībhyaḥ
Ablativeyathākāriṇyāḥ yathākāriṇībhyām yathākāriṇībhyaḥ
Genitiveyathākāriṇyāḥ yathākāriṇyoḥ yathākāriṇīnām
Locativeyathākāriṇyām yathākāriṇyoḥ yathākāriṇīṣu

Compound yathākāriṇi - yathākāriṇī -

Adverb -yathākāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria