सुबन्तावली ?यथाकामविचारिन्

Roma

पुमान्एकद्विबहु
प्रथमायथाकामविचारी यथाकामविचारिणौ यथाकामविचारिणः
सम्बोधनम्यथाकामविचारिन् यथाकामविचारिणौ यथाकामविचारिणः
द्वितीयायथाकामविचारिणम् यथाकामविचारिणौ यथाकामविचारिणः
तृतीयायथाकामविचारिणा यथाकामविचारिभ्याम् यथाकामविचारिभिः
चतुर्थीयथाकामविचारिणे यथाकामविचारिभ्याम् यथाकामविचारिभ्यः
पञ्चमीयथाकामविचारिणः यथाकामविचारिभ्याम् यथाकामविचारिभ्यः
षष्ठीयथाकामविचारिणः यथाकामविचारिणोः यथाकामविचारिणाम्
सप्तमीयथाकामविचारिणि यथाकामविचारिणोः यथाकामविचारिषु

समास यथाकामविचारि

अव्यय ॰यथाकामविचारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria