Declension table of ?yathākāmacāra

Deva

NeuterSingularDualPlural
Nominativeyathākāmacāram yathākāmacāre yathākāmacārāṇi
Vocativeyathākāmacāra yathākāmacāre yathākāmacārāṇi
Accusativeyathākāmacāram yathākāmacāre yathākāmacārāṇi
Instrumentalyathākāmacāreṇa yathākāmacārābhyām yathākāmacāraiḥ
Dativeyathākāmacārāya yathākāmacārābhyām yathākāmacārebhyaḥ
Ablativeyathākāmacārāt yathākāmacārābhyām yathākāmacārebhyaḥ
Genitiveyathākāmacārasya yathākāmacārayoḥ yathākāmacārāṇām
Locativeyathākāmacāre yathākāmacārayoḥ yathākāmacāreṣu

Compound yathākāmacāra -

Adverb -yathākāmacāram -yathākāmacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria