सुबन्तावली यथाकामार्चितार्थिन्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाकामार्चितार्थी | यथाकामार्चितार्थिनौ | यथाकामार्चितार्थिनः |
सम्बोधनम् | यथाकामार्चितार्थिन् | यथाकामार्चितार्थिनौ | यथाकामार्चितार्थिनः |
द्वितीया | यथाकामार्चितार्थिनम् | यथाकामार्चितार्थिनौ | यथाकामार्चितार्थिनः |
तृतीया | यथाकामार्चितार्थिना | यथाकामार्चितार्थिभ्याम् | यथाकामार्चितार्थिभिः |
चतुर्थी | यथाकामार्चितार्थिने | यथाकामार्चितार्थिभ्याम् | यथाकामार्चितार्थिभ्यः |
पञ्चमी | यथाकामार्चितार्थिनः | यथाकामार्चितार्थिभ्याम् | यथाकामार्चितार्थिभ्यः |
षष्ठी | यथाकामार्चितार्थिनः | यथाकामार्चितार्थिनोः | यथाकामार्चितार्थिनाम् |
सप्तमी | यथाकामार्चितार्थिनि | यथाकामार्चितार्थिनोः | यथाकामार्चितार्थिषु |