सुबन्तावली ?यथाकामार्चितार्थिन्

Roma

पुमान्एकद्विबहु
प्रथमायथाकामार्चितार्थी यथाकामार्चितार्थिनौ यथाकामार्चितार्थिनः
सम्बोधनम्यथाकामार्चितार्थिन् यथाकामार्चितार्थिनौ यथाकामार्चितार्थिनः
द्वितीयायथाकामार्चितार्थिनम् यथाकामार्चितार्थिनौ यथाकामार्चितार्थिनः
तृतीयायथाकामार्चितार्थिना यथाकामार्चितार्थिभ्याम् यथाकामार्चितार्थिभिः
चतुर्थीयथाकामार्चितार्थिने यथाकामार्चितार्थिभ्याम् यथाकामार्चितार्थिभ्यः
पञ्चमीयथाकामार्चितार्थिनः यथाकामार्चितार्थिभ्याम् यथाकामार्चितार्थिभ्यः
षष्ठीयथाकामार्चितार्थिनः यथाकामार्चितार्थिनोः यथाकामार्चितार्थिनाम्
सप्तमीयथाकामार्चितार्थिनि यथाकामार्चितार्थिनोः यथाकामार्चितार्थिषु

समास यथाकामार्चितार्थि

अव्यय ॰यथाकामार्चितार्थि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria