Declension table of ?yathākāla

Deva

MasculineSingularDualPlural
Nominativeyathākālaḥ yathākālau yathākālāḥ
Vocativeyathākāla yathākālau yathākālāḥ
Accusativeyathākālam yathākālau yathākālān
Instrumentalyathākālena yathākālābhyām yathākālaiḥ yathākālebhiḥ
Dativeyathākālāya yathākālābhyām yathākālebhyaḥ
Ablativeyathākālāt yathākālābhyām yathākālebhyaḥ
Genitiveyathākālasya yathākālayoḥ yathākālānām
Locativeyathākāle yathākālayoḥ yathākāleṣu

Compound yathākāla -

Adverb -yathākālam -yathākālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria