Declension table of ?yathākṛta

Deva

MasculineSingularDualPlural
Nominativeyathākṛtaḥ yathākṛtau yathākṛtāḥ
Vocativeyathākṛta yathākṛtau yathākṛtāḥ
Accusativeyathākṛtam yathākṛtau yathākṛtān
Instrumentalyathākṛtena yathākṛtābhyām yathākṛtaiḥ yathākṛtebhiḥ
Dativeyathākṛtāya yathākṛtābhyām yathākṛtebhyaḥ
Ablativeyathākṛtāt yathākṛtābhyām yathākṛtebhyaḥ
Genitiveyathākṛtasya yathākṛtayoḥ yathākṛtānām
Locativeyathākṛte yathākṛtayoḥ yathākṛteṣu

Compound yathākṛta -

Adverb -yathākṛtam -yathākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria