Declension table of ?yathājñaptā

Deva

FeminineSingularDualPlural
Nominativeyathājñaptā yathājñapte yathājñaptāḥ
Vocativeyathājñapte yathājñapte yathājñaptāḥ
Accusativeyathājñaptām yathājñapte yathājñaptāḥ
Instrumentalyathājñaptayā yathājñaptābhyām yathājñaptābhiḥ
Dativeyathājñaptāyai yathājñaptābhyām yathājñaptābhyaḥ
Ablativeyathājñaptāyāḥ yathājñaptābhyām yathājñaptābhyaḥ
Genitiveyathājñaptāyāḥ yathājñaptayoḥ yathājñaptānām
Locativeyathājñaptāyām yathājñaptayoḥ yathājñaptāsu

Adverb -yathājñaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria