Declension table of ?yathājñapta

Deva

NeuterSingularDualPlural
Nominativeyathājñaptam yathājñapte yathājñaptāni
Vocativeyathājñapta yathājñapte yathājñaptāni
Accusativeyathājñaptam yathājñapte yathājñaptāni
Instrumentalyathājñaptena yathājñaptābhyām yathājñaptaiḥ
Dativeyathājñaptāya yathājñaptābhyām yathājñaptebhyaḥ
Ablativeyathājñaptāt yathājñaptābhyām yathājñaptebhyaḥ
Genitiveyathājñaptasya yathājñaptayoḥ yathājñaptānām
Locativeyathājñapte yathājñaptayoḥ yathājñapteṣu

Compound yathājñapta -

Adverb -yathājñaptam -yathājñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria