Declension table of ?yathājātīyaka

Deva

MasculineSingularDualPlural
Nominativeyathājātīyakaḥ yathājātīyakau yathājātīyakāḥ
Vocativeyathājātīyaka yathājātīyakau yathājātīyakāḥ
Accusativeyathājātīyakam yathājātīyakau yathājātīyakān
Instrumentalyathājātīyakena yathājātīyakābhyām yathājātīyakaiḥ yathājātīyakebhiḥ
Dativeyathājātīyakāya yathājātīyakābhyām yathājātīyakebhyaḥ
Ablativeyathājātīyakāt yathājātīyakābhyām yathājātīyakebhyaḥ
Genitiveyathājātīyakasya yathājātīyakayoḥ yathājātīyakānām
Locativeyathājātīyake yathājātīyakayoḥ yathājātīyakeṣu

Compound yathājātīyaka -

Adverb -yathājātīyakam -yathājātīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria