Declension table of yathājātīyakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathājātīyakaḥ | yathājātīyakau | yathājātīyakāḥ |
Vocative | yathājātīyaka | yathājātīyakau | yathājātīyakāḥ |
Accusative | yathājātīyakam | yathājātīyakau | yathājātīyakān |
Instrumental | yathājātīyakena | yathājātīyakābhyām | yathājātīyakaiḥ |
Dative | yathājātīyakāya | yathājātīyakābhyām | yathājātīyakebhyaḥ |
Ablative | yathājātīyakāt | yathājātīyakābhyām | yathājātīyakebhyaḥ |
Genitive | yathājātīyakasya | yathājātīyakayoḥ | yathājātīyakānām |
Locative | yathājātīyake | yathājātīyakayoḥ | yathājātīyakeṣu |