Declension table of ?yathādiṣṭā

Deva

FeminineSingularDualPlural
Nominativeyathādiṣṭā yathādiṣṭe yathādiṣṭāḥ
Vocativeyathādiṣṭe yathādiṣṭe yathādiṣṭāḥ
Accusativeyathādiṣṭām yathādiṣṭe yathādiṣṭāḥ
Instrumentalyathādiṣṭayā yathādiṣṭābhyām yathādiṣṭābhiḥ
Dativeyathādiṣṭāyai yathādiṣṭābhyām yathādiṣṭābhyaḥ
Ablativeyathādiṣṭāyāḥ yathādiṣṭābhyām yathādiṣṭābhyaḥ
Genitiveyathādiṣṭāyāḥ yathādiṣṭayoḥ yathādiṣṭānām
Locativeyathādiṣṭāyām yathādiṣṭayoḥ yathādiṣṭāsu

Adverb -yathādiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria