Declension table of ?yathādhīta

Deva

NeuterSingularDualPlural
Nominativeyathādhītam yathādhīte yathādhītāni
Vocativeyathādhīta yathādhīte yathādhītāni
Accusativeyathādhītam yathādhīte yathādhītāni
Instrumentalyathādhītena yathādhītābhyām yathādhītaiḥ
Dativeyathādhītāya yathādhītābhyām yathādhītebhyaḥ
Ablativeyathādhītāt yathādhītābhyām yathādhītebhyaḥ
Genitiveyathādhītasya yathādhītayoḥ yathādhītānām
Locativeyathādhīte yathādhītayoḥ yathādhīteṣu

Compound yathādhīta -

Adverb -yathādhītam -yathādhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria