सुबन्तावली यथाचिन्तितानुभाविन्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाचिन्तितानुभावि | यथाचिन्तितानुभाविनी | यथाचिन्तितानुभावीनि |
सम्बोधनम् | यथाचिन्तितानुभाविन् यथाचिन्तितानुभावि | यथाचिन्तितानुभाविनी | यथाचिन्तितानुभावीनि |
द्वितीया | यथाचिन्तितानुभावि | यथाचिन्तितानुभाविनी | यथाचिन्तितानुभावीनि |
तृतीया | यथाचिन्तितानुभाविना | यथाचिन्तितानुभाविभ्याम् | यथाचिन्तितानुभाविभिः |
चतुर्थी | यथाचिन्तितानुभाविने | यथाचिन्तितानुभाविभ्याम् | यथाचिन्तितानुभाविभ्यः |
पञ्चमी | यथाचिन्तितानुभाविनः | यथाचिन्तितानुभाविभ्याम् | यथाचिन्तितानुभाविभ्यः |
षष्ठी | यथाचिन्तितानुभाविनः | यथाचिन्तितानुभाविनोः | यथाचिन्तितानुभाविनाम् |
सप्तमी | यथाचिन्तितानुभाविनि | यथाचिन्तितानुभाविनोः | यथाचिन्तितानुभाविषु |