सुबन्तावली ?यथाचिन्तितRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाचिन्तितम् | यथाचिन्तिते | यथाचिन्तितानि |
सम्बोधनम् | यथाचिन्तित | यथाचिन्तिते | यथाचिन्तितानि |
द्वितीया | यथाचिन्तितम् | यथाचिन्तिते | यथाचिन्तितानि |
तृतीया | यथाचिन्तितेन | यथाचिन्तिताभ्याम् | यथाचिन्तितैः |
चतुर्थी | यथाचिन्तिताय | यथाचिन्तिताभ्याम् | यथाचिन्तितेभ्यः |
पञ्चमी | यथाचिन्तितात् | यथाचिन्तिताभ्याम् | यथाचिन्तितेभ्यः |
षष्ठी | यथाचिन्तितस्य | यथाचिन्तितयोः | यथाचिन्तितानाम् |
सप्तमी | यथाचिन्तिते | यथाचिन्तितयोः | यथाचिन्तितेषु |